- ऋभुक्षिन् _ṛbhukṣin
- ऋभुक्षिन् m. [ऋभुक्षः वज्रं स्वर्गो वा अस्यास्ति इनि] (Nom. ऋभुक्षाः, acc. pl. ऋभुक्षः)1 N. of Indra.-2 N. of the Maruts; इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः Rv.8.7.9.-3 A Ṛibhu in general.-4 Governing far; reigning over Ṛibhus.
Sanskrit-English dictionary. 2013.